Use app×
Join Bloom Tuition
One on One Online Tuition
JEE MAIN 2025 Foundation Course
NEET 2025 Foundation Course
CLASS 12 FOUNDATION COURSE
CLASS 10 FOUNDATION COURSE
CLASS 9 FOUNDATION COURSE
CLASS 8 FOUNDATION COURSE
0 votes
56 views
in General by (103k points)
closed by

Comprehension

निर्देश:- निम्नलिखित गद्यांशं पठित्वा अधोलिखितानां प्रश्नानाम् उत्तराणि ददातु-

       कस्मिंश्चिदरण्ये वसति स्म कोऽपि सिंहः। पर्वतस्य गुहायां सः दिवा अस्वपत् रात्रौ वने इतस्ततः परिभ्रमन् पशूनभक्षयत्। कदाचित् प्रभूतमाहारं कृत्वा अयं सिंहः कस्यचित् वृक्षस्य छायायां सुखेन अस्वपत्। ततः बहवः मूषकाः बिलात् निर्गत्य सानन्दं सिंहस्य शरीरे अनृत्यन् इतस्ततः। तेन पीडितः सिंहः प्रबुद्धं दृष्ट्वा पलायन्ते सर्वे मूषकाः बिलम्। तेषां कमपि मूषकमगृह्णात सिंहः करतलेन। तदा सः मूषकः आर्तस्वरेण अवदत् - 'भो महाराज! त्वं किल पशूनां राजा। प्रसिद्धः तव पराक्रमः। अहं तु क्षुद्रः जन्तुः। मम अपराधं तावत् क्षमस्व। मां मा जहि। मयि दयां कुरु। कदाचिदहं करिष्यामि तव साहाय्यम्।' इति। एतद् तस्य आर्तवचनं श्रुत्वा सिंहः तममुञ्चत्।


1. इतस्ततः
2. किल
3. मा
4. कदाचित्
5.

1 Answer

0 votes
by (102k points)
selected by
 
Best answer
Correct Answer - Option 1 : इतस्ततः

प्रश्न का अनुवाद - 'अत्र-तत्र' इसके अर्थ में कौन-सा अव्ययपद प्रयुक्त हुआ है।?

स्पष्टीकरण-

  • अव्यय - अव्यय वे शब्द होते हैं, जिनका लिंग, वचन, विभक्ति के अनुसार रूप परिवर्तित नहीं होता है। उन्हें अव्यय पद कहते हैं। अव्यय शब्द सभी अवस्थाओं में एक समान रहते हैं।
    • शब्द - अत्र-तत्र (अव्ययपद)
    • अर्थ - यहाँ-वहाँ
  • अत्र-तत्र इस अव्ययपद के अर्थ में इतस्ततः शब्द का उपयोग हुआ है।
    • जिसका अर्थ होता है - यहाँ-वहाँ

 

अतः यहाँ इतस्ततः सही उत्तर है।

 

अन्य विकल्प -

  • किल - सचमुच
  • मा - नहीं
  • कदाचित् - कभी, शायद

 

ये तीनों भी अव्यय पद है।

Related questions

Welcome to Sarthaks eConnect: A unique platform where students can interact with teachers/experts/students to get solutions to their queries. Students (upto class 10+2) preparing for All Government Exams, CBSE Board Exam, ICSE Board Exam, State Board Exam, JEE (Mains+Advance) and NEET can ask questions from any subject and get quick answers by subject teachers/ experts/mentors/students.

Categories

...