Use app×
Join Bloom Tuition
One on One Online Tuition
JEE MAIN 2025 Foundation Course
NEET 2025 Foundation Course
CLASS 12 FOUNDATION COURSE
CLASS 10 FOUNDATION COURSE
CLASS 9 FOUNDATION COURSE
CLASS 8 FOUNDATION COURSE
0 votes
68 views
in General by (101k points)
closed by

Comprehension

निर्देश: निम्‍नलिखितानुच्‍छेदाधारितानां प्रश्‍नानां समुचितम् उत्तरं चिनुत -

शतश: सहस्रश: तडागाः सहसैव शून्यात्‌ न प्रकटीभूताः। इमेे एव तडागाः अन्र संसारसागरा: इति। एतेषाम् आयोजनस्य नेपथ्ये निर्मापयितृृणाम्‌ एककम्‌, निर्मातृृणां च दशकम् आसीत्। एतत् एककं दशकंं च आहत्य शतकं सहस्रं वा रचयतः स्म। परंं विगतेषु द्विशतवर्षेषु नूतनपद्धत्या समाजेन यत्किञ्चित् पठितम्‌, पठितेन तेन समाजेन एककंं दशकंं सहस्रकञ्च इत्येतानि शून्ये एव परिवर्तितानि। अस्य नूतनसमाजस्य मनसि इयमपि जिज्ञासा नैव उद्भूता यद्‌ अस्मात्पूर्वम् एतावतः तडागान्‌ के रचयन्ति स्म। एतादृशानि कार्याणि कर्तुं ज्ञानस्य यो नूतनः प्रविधिः विकसितः, तेन प्रविधिनाऽपि पूर्वंं सम्पादितम्‌ एतत्कार्यंं मापयितुं न केनापि प्रयतितम्‌।

अद्य ते अज्ञातनामानः वर्तन्ते, पुरा ते बहुप्रथिता: आसन्। अशेषे हि देशे तडागाः निर्मीयन्ते स्‍म, निर्मातारोऽपि अशेषे देशे निवसन्ति स्म।


1. तडागा:
2. समाजा:
3. निर्मातार:
4. सज्‍जना:

1 Answer

0 votes
by (102k points)
selected by
 
Best answer
Correct Answer - Option 1 : तडागा:

प्रश्न का अनुवाद - संसार के सागर कौन हैं?

स्पष्टीकरण - गद्यांश में उल्लिखित है - 'इमेे एव तडागाः अन्र संसारसागरा: इति।' अर्थात् 'ये तडाग अर्थात् सरोवर ही संसार के सागर हैं।

अतः स्पष्ट होता है कि 'तडागाः' ही संसारसागर हैं।

  • तडागा: - अनेकों सरोवर 
  • समाजा: - अनेकों समाज 
  • निर्मातार: - निर्माण करने वाले 
  • सज्‍जना: - सज्जन लोग 

Related questions

Welcome to Sarthaks eConnect: A unique platform where students can interact with teachers/experts/students to get solutions to their queries. Students (upto class 10+2) preparing for All Government Exams, CBSE Board Exam, ICSE Board Exam, State Board Exam, JEE (Mains+Advance) and NEET can ask questions from any subject and get quick answers by subject teachers/ experts/mentors/students.

Categories

...