Use app×
QUIZARD
QUIZARD
JEE MAIN 2026 Crash Course
NEET 2026 Crash Course
CLASS 12 FOUNDATION COURSE
CLASS 10 FOUNDATION COURSE
CLASS 9 FOUNDATION COURSE
CLASS 8 FOUNDATION COURSE
0 votes
179 views
in General by (95.6k points)
closed by

Comprehension

अधोलिखितं गद्यांश पठित्वा तदनन्तरं प्रदत्तप्रश्नानां विकल्पात्मकोत्तरेभ्यः समुचितम् उत्तरं चिनुत

       उत्सवे व्यसने दुर्भिक्षे राष्ट्रविप्लवे दैनन्दिनव्यवहारे च यः सहायतां करोति सः बन्धुः भवति। यदि विश्वे सर्वत्र एतादृशः भावः भवेत् तदा विश्वबन्धुत्वं सम्भवति।

       परन्तु अधुना निखिले संसारे कलहस्य अशान्तेः च वातावरणम् अस्ति। मानवाः परस्परं न विश्वसन्ति। ते परस्य कष्टं स्वकीयं कष्टं न गणयन्ति। अपि च समर्थाः देशाः असमर्थान् देशान् प्रति उपेक्षाभावं प्रदर्शयन्ति, तेषाम् उपरि स्वकीयं प्रभुत्वं स्थापयन्ति। संसारे सर्वत्र विद्वेषस्य शत्रुतायाः हिंसायाः च भावना दृश्यते। देशानां विकासः अपि अवरुद्धः भवति।

       इयम् महती आवश्यकता वर्तते यत् एकः देशः अपरेण देशेन सह निर्मलेन हृदयेन बन्धुतायाः व्यवहारं कुर्यात्। विश्वस्य जनेषु इयं भावना आवश्यकी। ततः विकसिताविकसितयोः देशयोः मध्ये स्वस्था स्पर्धा भविष्यति। सर्वे देशाः ज्ञानविज्ञानयोः क्षेत्रे मैत्रीभावनया सहयोगेन च समृद्धिं प्राप्तुं समर्थाः भविष्यन्ति। सूर्यस्य चन्द्रस्य च प्रकाशः सर्वत्र समानरूपेण प्रसरति। प्रकृतिः अपि सर्वेषु समत्वेन व्यवहरति। तस्मात् अस्माभिः सर्वैः परस्परं वैरभावम् अपहाय विश्वबन्धुत्वं स्थापनीयम्।

       अतः विश्वस्य कल्याणाय एतादृशी भावना भवेत्-

अयं निजः परो वेति गणना लघुचेतसाम्।

उदारचरितानां तु वसुधैव कुटुम्बकम्।।


1. गणयन्ति
2. प्रदर्शयन्ति
3. स्थापयन्ति
4. विश्वसन्ति

1 Answer

0 votes
by (98.6k points)
selected by
 
Best answer
Correct Answer - Option 2 : प्रदर्शयन्ति

प्रश्न का हिन्दी अनुवाद:- ‘प्रकटीकुर्वन्ति’ इस अर्थ में कौन-सा क्रियापद प्रयुक्त है?

स्पष्टीकरण:- ‘प्रकटीकुर्वन्ति’ का अर्थ होता है प्रकट करता है अथवा प्रदर्शित करता है, जिसके लिए गद्यांश में प्रदर्शयन्ति प्रयुक्त हुआ है-समर्थाः देशाः असमर्थान् देशान् प्रति उपेक्षाभावं प्रदर्शयन्तिअर्थात् जो देश समर्थ है वो असमर्थ देशों के प्रति उपेक्षा का भाव प्रदर्शित करते हैं।

 कठिन शब्द 
  • गणयन्ति - गणना करते हैं 
  • स्थापयन्ति - स्थापित करते हैं
  • विश्वसन्ति - विश्वास करते हैं 

Related questions

Welcome to Sarthaks eConnect: A unique platform where students can interact with teachers/experts/students to get solutions to their queries. Students (upto class 10+2) preparing for All Government Exams, CBSE Board Exam, ICSE Board Exam, State Board Exam, JEE (Mains+Advance) and NEET can ask questions from any subject and get quick answers by subject teachers/ experts/mentors/students.

Categories

...